Shiva Purana

Progress:39.0%

॥ सूत उवाच ॥ अतः परं प्रवक्ष्यामि माहात्म्यं भैमशंकरम् ॥ यस्य श्रवणमात्रेण सर्वाभीष्टं लभेन्नरः ॥ १ ॥

Sūta said:— 1. Hereafter I shall explain the greatness of Bhimeśvara on hearing which alone a man obtains all desires.

english translation

॥ sUta uvAca ॥ ataH paraM pravakSyAmi mAhAtmyaM bhaimazaMkaram ॥ yasya zravaNamAtreNa sarvAbhISTaM labhennaraH ॥ 1 ॥

hk transliteration by Sanscript