Progress:51.6%

हनूमानथ सुप्रीतः सर्वेषां पश्यतां द्विजः।। चन्द्रसेनं श्रीकरं च तत्रैवान्तरधी यत।। ७२।।

O brahmins even as all of them were glancing at Candrasena and Śrīkara, the delighted Hanūmat vanished there itself.

english translation

hanUmAnatha suprItaH sarveSAM pazyatAM dvijaH|| candrasenaM zrIkaraM ca tatraivAntaradhI yata|| 72||

hk transliteration by Sanscript