Shiva Purana
षण्मासे वत्सरे वापि चातुर्मास्यादिपर्वणि ॥ अवश्यञ्च समभ्यर्चेन्नित्यं मल्लिङ्गमास्तिकः ॥ ३०॥
In the sixth month or in the year or on the fourth month and other festivals. A believer in Mallinga should certainly worship him daily.
english translation
SaNmAse vatsare vApi cAturmAsyAdiparvaNi ॥ avazyaJca samabhyarcennityaM malliGgamAstikaH ॥ 30॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
षण्मासे वत्सरे वापि चातुर्मास्यादिपर्वणि ॥ अवश्यञ्च समभ्यर्चेन्नित्यं मल्लिङ्गमास्तिकः ॥ ३०॥
In the sixth month or in the year or on the fourth month and other festivals. A believer in Mallinga should certainly worship him daily.
english translation
SaNmAse vatsare vApi cAturmAsyAdiparvaNi ॥ avazyaJca samabhyarcennityaM malliGgamAstikaH ॥ 30॥
hk transliteration by Sanscript