Shiva Purana
पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ॥ आग्नेये च तथैशाने नैर्ऋते वायुदेशके ॥ ४ ॥
Then one should worship the six limbs in the west. In the south-east and in the north-east and in the southwest in the region of the wind.
english translation
pazcime ca tatastasminSaDaMgAni samarcayeta ॥ Agneye ca tathaizAne nairRte vAyudezake ॥ 4 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ॥ आग्नेये च तथैशाने नैर्ऋते वायुदेशके ॥ ४ ॥
Then one should worship the six limbs in the west. In the south-east and in the north-east and in the southwest in the region of the wind.
english translation
pazcime ca tatastasminSaDaMgAni samarcayeta ॥ Agneye ca tathaizAne nairRte vAyudezake ॥ 4 ॥
hk transliteration by Sanscript