Shiva Purana
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ॥ साधु वासाधु वा कर्म यद्यदाचरितं मया ॥ ३६॥
Standing on a seat he worshiped the god with the eight names Whatever action I have performed whether it is good or bad.
english translation
sthitvAsane samabhyarcya devaM nAmASTakena ca ॥ sAdhu vAsAdhu vA karma yadyadAcaritaM mayA ॥ 36॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ॥ साधु वासाधु वा कर्म यद्यदाचरितं मया ॥ ३६॥
Standing on a seat he worshiped the god with the eight names Whatever action I have performed whether it is good or bad.
english translation
sthitvAsane samabhyarcya devaM nAmASTakena ca ॥ sAdhu vAsAdhu vA karma yadyadAcaritaM mayA ॥ 36॥
hk transliteration by Sanscript