Shiva Purana
ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ॥ सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत् ॥ १४ ॥
He shall worship Lord Śiva in the eastern, Viśveśa in the southern, Parameśāna in the northern and Sarveśa in the western petal.
english translation
IzvarampUrvadikpatre vizvezandakSiNe tataH ॥ saumye tu paramezAnaM sarvezampa zcime yajet ॥ 14 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ॥ सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत् ॥ १४ ॥
He shall worship Lord Śiva in the eastern, Viśveśa in the southern, Parameśāna in the northern and Sarveśa in the western petal.
english translation
IzvarampUrvadikpatre vizvezandakSiNe tataH ॥ saumye tu paramezAnaM sarvezampa zcime yajet ॥ 14 ॥
hk transliteration by Sanscript