Shiva Purana
तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ॥ पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम् ॥ १० ॥
In the cell in front of that, worship Vinayaka with fragrant oils and other offerings. In the northwest cell there is a cave on the south side of Vrishabha.
english translation
tatpUrvakoSThe gandhAdyaissamprapUjya vinAyakam ॥ pazcimottarakoSThe ca vRSabhandakSiNe guham ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ॥ पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम् ॥ १० ॥
In the cell in front of that, worship Vinayaka with fragrant oils and other offerings. In the northwest cell there is a cave on the south side of Vrishabha.
english translation
tatpUrvakoSThe gandhAdyaissamprapUjya vinAyakam ॥ pazcimottarakoSThe ca vRSabhandakSiNe guham ॥ 10 ॥
hk transliteration by Sanscript