Shiva Purana
साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ॥ आपूर्य्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ॥ ६ ॥
Placing the ordinary arghya vessel, one should worship the deity with fragrant oils and other offerings. Fill it with pure water and pour it into the vessel.
english translation
sAdhAramarghyapAtraM ca sthApya gaMdhAdinArcayet ॥ ApUryya zuddhatoyena tasminpAtre viniHkSipet ॥ 6 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ॥ आपूर्य्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ॥ ६ ॥
Placing the ordinary arghya vessel, one should worship the deity with fragrant oils and other offerings. Fill it with pure water and pour it into the vessel.
english translation
sAdhAramarghyapAtraM ca sthApya gaMdhAdinArcayet ॥ ApUryya zuddhatoyena tasminpAtre viniHkSipet ॥ 6 ॥
hk transliteration by Sanscript