Shiva Purana
धवलं पंचफणिनं लेलिहानमिवाम्बरम् ॥ तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम् ॥ २९ ॥
The white five-horned dress looked like a playful dress. The seat on which he sat was auspicious with a necklace and four legs.
english translation
dhavalaM paMcaphaNinaM lelihAnamivAmbaram ॥ tasyoparyAsanaM bhadraM kaMThIravacatuSpadam ॥ 29 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
धवलं पंचफणिनं लेलिहानमिवाम्बरम् ॥ तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम् ॥ २९ ॥
The white five-horned dress looked like a playful dress. The seat on which he sat was auspicious with a necklace and four legs.
english translation
dhavalaM paMcaphaNinaM lelihAnamivAmbaram ॥ tasyoparyAsanaM bhadraM kaMThIravacatuSpadam ॥ 29 ॥
hk transliteration by Sanscript