Shiva Purana
त्रिकोणवृत्तं बाह्ये तु चतुरस्रात्मकं क्रमात् ॥ अभ्यर्च्योमिति साधारं स्थाप्य शंखं समर्चयेत् ॥ ५॥
The outer circle is triangular and consists of four rows in order. Placing the ordinary object, saying, “Abhyarchyomi,” one should worship the conchshell.
english translation
trikoNavRttaM bAhye tu caturasrAtmakaM kramAt ॥ abhyarcyomiti sAdhAraM sthApya zaMkhaM samarcayet ॥ 5॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
त्रिकोणवृत्तं बाह्ये तु चतुरस्रात्मकं क्रमात् ॥ अभ्यर्च्योमिति साधारं स्थाप्य शंखं समर्चयेत् ॥ ५॥
The outer circle is triangular and consists of four rows in order. Placing the ordinary object, saying, “Abhyarchyomi,” one should worship the conchshell.
english translation
trikoNavRttaM bAhye tu caturasrAtmakaM kramAt ॥ abhyarcyomiti sAdhAraM sthApya zaMkhaM samarcayet ॥ 5॥
hk transliteration by Sanscript