Shiva Purana
सिन्दूरवर्णाय सुमण्डलाय नमोऽस्तु वज्राभरणाय तुभ्यम् ॥ पद्माभनेत्राय सुपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ३९ ॥
Obeisances to you, whose color is like sindur and whose ornament is like a thunderbolt. O lotus-eyed, lotus-like, cause of Brahma, Indra and Narayana,
english translation
sindUravarNAya sumaNDalAya namo'stu vajrAbharaNAya tubhyam ॥ padmAbhanetrAya supaMkajAya brahmendranArAyaNakAraNAya ॥ 39 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सिन्दूरवर्णाय सुमण्डलाय नमोऽस्तु वज्राभरणाय तुभ्यम् ॥ पद्माभनेत्राय सुपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ३९ ॥
Obeisances to you, whose color is like sindur and whose ornament is like a thunderbolt. O lotus-eyed, lotus-like, cause of Brahma, Indra and Narayana,
english translation
sindUravarNAya sumaNDalAya namo'stu vajrAbharaNAya tubhyam ॥ padmAbhanetrAya supaMkajAya brahmendranArAyaNakAraNAya ॥ 39 ॥
hk transliteration by Sanscript