Shiva Purana
मायाधश्छदनं पश्चाद्विद्योर्ध्वच्छदनं ततः ॥ सत्त्वं रजस्तमश्चैव समभ्यर्च्य यथाक्रमम् ॥ १५॥
The lower cover of illusion is followed by the upper cover of knowledge. Sattva, Rajas and Tamas are worshiped in order.
english translation
mAyAdhazchadanaM pazcAdvidyordhvacchadanaM tataH ॥ sattvaM rajastamazcaiva samabhyarcya yathAkramam ॥ 15॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
मायाधश्छदनं पश्चाद्विद्योर्ध्वच्छदनं ततः ॥ सत्त्वं रजस्तमश्चैव समभ्यर्च्य यथाक्रमम् ॥ १५॥
The lower cover of illusion is followed by the upper cover of knowledge. Sattva, Rajas and Tamas are worshiped in order.
english translation
mAyAdhazchadanaM pazcAdvidyordhvacchadanaM tataH ॥ sattvaM rajastamazcaiva samabhyarcya yathAkramam ॥ 15॥
hk transliteration by Sanscript