Shiva Purana
तत्पत्रं तत्र निक्षिप्य पश्चिमाभिमुखः स्थितः ॥ तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम् ॥ ४ ॥
Placing the leaf there he stood facing west Take a strong thread and paint it on the front part.
english translation
tatpatraM tatra nikSipya pazcimAbhimukhaH sthitaH ॥ tatpUrvabhAge sudRDhaM sUtramAdAya raMjitam ॥ 4 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तत्पत्रं तत्र निक्षिप्य पश्चिमाभिमुखः स्थितः ॥ तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम् ॥ ४ ॥
Placing the leaf there he stood facing west Take a strong thread and paint it on the front part.
english translation
tatpatraM tatra nikSipya pazcimAbhimukhaH sthitaH ॥ tatpUrvabhAge sudRDhaM sUtramAdAya raMjitam ॥ 4 ॥
hk transliteration by Sanscript