Shiva Purana
सोहमस्मीति मतिमान्म दैक्यमनुभूय च ॥ बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम् ॥ ९ ॥
He shall realize identity with me in the form “I am he”. The intelligent ascetic then shall go out far according to convenience.
english translation
sohamasmIti matimAnma daikyamanubhUya ca ॥ bahirnirgatya ca tato dUraM gacchedyathAsukham ॥ 9 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सोहमस्मीति मतिमान्म दैक्यमनुभूय च ॥ बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम् ॥ ९ ॥
He shall realize identity with me in the form “I am he”. The intelligent ascetic then shall go out far according to convenience.
english translation
sohamasmIti matimAnma daikyamanubhUya ca ॥ bahirnirgatya ca tato dUraM gacchedyathAsukham ॥ 9 ॥
hk transliteration by Sanscript