Shiva Purana
तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ॥ प्रोक्षयेत्प्रणवेनैव वस्त्रमंगोपमार्जनम् ॥ १७ ॥
He shall go to the bank and wash the loin-cloth. He shall perform the Ācamana twice. Repeating the Praṇava he shall sprinkle water over the towel and wipe off the body.
english translation
tIramAgatya kaupInaM prakSAlyAcamya ca dvidhA ॥ prokSayetpraNavenaiva vastramaMgopamArjanam ॥ 17 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ॥ प्रोक्षयेत्प्रणवेनैव वस्त्रमंगोपमार्जनम् ॥ १७ ॥
He shall go to the bank and wash the loin-cloth. He shall perform the Ācamana twice. Repeating the Praṇava he shall sprinkle water over the towel and wipe off the body.
english translation
tIramAgatya kaupInaM prakSAlyAcamya ca dvidhA ॥ prokSayetpraNavenaiva vastramaMgopamArjanam ॥ 17 ॥
hk transliteration by Sanscript