Shiva Purana
एवंविधोपासकस्य मल्लोकगतिमेव च ॥ मत्तो विज्ञानमासाद्य मत्सायुज्यफलं प्रिये ॥ ७० ॥
O beloved, he who performs the rite of this type attains my world. After securing the knowledge of my principles he will attain Sāyujya salvation as the fruit.
english translation
evaMvidhopAsakasya mallokagatimeva ca ॥ matto vijJAnamAsAdya matsAyujyaphalaM priye ॥ 70 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एवंविधोपासकस्य मल्लोकगतिमेव च ॥ मत्तो विज्ञानमासाद्य मत्सायुज्यफलं प्रिये ॥ ७० ॥
O beloved, he who performs the rite of this type attains my world. After securing the knowledge of my principles he will attain Sāyujya salvation as the fruit.
english translation
evaMvidhopAsakasya mallokagatimeva ca ॥ matto vijJAnamAsAdya matsAyujyaphalaM priye ॥ 70 ॥
hk transliteration by Sanscript