Shiva Purana
ततो गुरुः समादाय विरजानलजं शितम् ॥ भस्म तेनैव तं शिष्यं समुद्धृत्य यथाविधि ॥ ६० ॥
Then the preceptor took the cold fire of Viraja With the same ashes he lifted the disciple in accordance with the prescribed ritual.
english translation
tato guruH samAdAya virajAnalajaM zitam ॥ bhasma tenaiva taM ziSyaM samuddhRtya yathAvidhi ॥ 60 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततो गुरुः समादाय विरजानलजं शितम् ॥ भस्म तेनैव तं शिष्यं समुद्धृत्य यथाविधि ॥ ६० ॥
Then the preceptor took the cold fire of Viraja With the same ashes he lifted the disciple in accordance with the prescribed ritual.
english translation
tato guruH samAdAya virajAnalajaM zitam ॥ bhasma tenaiva taM ziSyaM samuddhRtya yathAvidhi ॥ 60 ॥
hk transliteration by Sanscript