Shiva Purana
सर्वार्थसाधकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ तेनोमिति जगत्कृस्नं कुरुते प्रथमं शिवः॥ ६॥
It is the imperishable Brahman, the means of attaining all objects. Śiva creates universe at the outset saying “Om”.
english translation
sarvArthasAdhakaM tasmAdekaM brahmaitadakSaram ॥ tenomiti jagatkRsnaM kurute prathamaM zivaH॥ 6॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सर्वार्थसाधकं तस्मादेकं ब्रह्मैतदक्षरम् ॥ तेनोमिति जगत्कृस्नं कुरुते प्रथमं शिवः॥ ६॥
It is the imperishable Brahman, the means of attaining all objects. Śiva creates universe at the outset saying “Om”.
english translation
sarvArthasAdhakaM tasmAdekaM brahmaitadakSaram ॥ tenomiti jagatkRsnaM kurute prathamaM zivaH॥ 6॥
hk transliteration by Sanscript