Shiva Purana
यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ॥ समस्तं व्यस्त मपि च प्रणवार्थं प्रचक्षते॥ ५॥
They say that whatever object there is whether???esised into one or analysed in pieces is the meaning of Praṇava, thanks to the combination and importance of the attributes.
english translation
yadasti vastu tatsarvaM guNaprAdhAnyayogataH ॥ samastaM vyasta mapi ca praNavArthaM pracakSate॥ 5॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ॥ समस्तं व्यस्त मपि च प्रणवार्थं प्रचक्षते॥ ५॥
They say that whatever object there is whether???esised into one or analysed in pieces is the meaning of Praṇava, thanks to the combination and importance of the attributes.
english translation
yadasti vastu tatsarvaM guNaprAdhAnyayogataH ॥ samastaM vyasta mapi ca praNavArthaM pracakSate॥ 5॥
hk transliteration by Sanscript