Shiva Purana
गृह्णीयाद्दण्डकौपीनाद्युचितं लोकवर्तने ॥ विरक्तश्चेन गृह्णीयाल्लोकवृत्तिविचारणे ॥ ५८ ॥
He shall lake with him a staff and a loin-cloth and such other things as are necessary for life. If he is totally detached he need not take these things too.
english translation
gRhNIyAddaNDakaupInAdyucitaM lokavartane ॥ viraktazcena gRhNIyAllokavRttivicAraNe ॥ 58 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
गृह्णीयाद्दण्डकौपीनाद्युचितं लोकवर्तने ॥ विरक्तश्चेन गृह्णीयाल्लोकवृत्तिविचारणे ॥ ५८ ॥
He shall lake with him a staff and a loin-cloth and such other things as are necessary for life. If he is totally detached he need not take these things too.
english translation
gRhNIyAddaNDakaupInAdyucitaM lokavartane ॥ viraktazcena gRhNIyAllokavRttivicAraNe ॥ 58 ॥
hk transliteration by Sanscript