Shiva Purana
ततः स्नात्वा यथा पूर्वं श्रपयित्वा चरुं ततः ॥ पौरुषं सूक्तमारभ्य विरजान्तं हुनेद्बुधः ॥ ५३ ॥
Then he shall take bath and cook the Caru. He shall perform the sacrifice beginning with Puruṣa and ending with the Virāja sūktas.
english translation
tataH snAtvA yathA pUrvaM zrapayitvA caruM tataH ॥ pauruSaM sUktamArabhya virajAntaM hunedbudhaH ॥ 53 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततः स्नात्वा यथा पूर्वं श्रपयित्वा चरुं ततः ॥ पौरुषं सूक्तमारभ्य विरजान्तं हुनेद्बुधः ॥ ५३ ॥
Then he shall take bath and cook the Caru. He shall perform the sacrifice beginning with Puruṣa and ending with the Virāja sūktas.
english translation
tataH snAtvA yathA pUrvaM zrapayitvA caruM tataH ॥ pauruSaM sUktamArabhya virajAntaM hunedbudhaH ॥ 53 ॥
hk transliteration by Sanscript