Shiva Purana
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ श्रपयित्वा चरुं तस्मिन्समिदन्नाज्यभेदतः ॥ ५०॥
Then the brahmin should place the fire on himself and leave the house. After cooking the char, one should separate the food and oil from the sacrificial fire.
english translation
athAgnimAtmanyAropya brAhmaNaH pravrajedgRhAt ॥ zrapayitvA caruM tasminsamidannAjyabhedataH ॥ 50॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ श्रपयित्वा चरुं तस्मिन्समिदन्नाज्यभेदतः ॥ ५०॥
Then the brahmin should place the fire on himself and leave the house. After cooking the char, one should separate the food and oil from the sacrificial fire.
english translation
athAgnimAtmanyAropya brAhmaNaH pravrajedgRhAt ॥ zrapayitvA caruM tasminsamidannAjyabhedataH ॥ 50॥
hk transliteration by Sanscript