Shiva Purana
विषयः स्यामहं देवि जीवब्रह्मैक्यभावनात् ॥ सम्बन्धं शृणु देवेशि विषयः सम्यगीरितः ॥ ३६॥
I shall be the object, O goddess, because of the feeling of unity between the living entity and the Brahman. O goddess hear the relationship and the subject has been properly explained.
english translation
viSayaH syAmahaM devi jIvabrahmaikyabhAvanAt ॥ sambandhaM zRNu devezi viSayaH samyagIritaH ॥ 36॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
विषयः स्यामहं देवि जीवब्रह्मैक्यभावनात् ॥ सम्बन्धं शृणु देवेशि विषयः सम्यगीरितः ॥ ३६॥
I shall be the object, O goddess, because of the feeling of unity between the living entity and the Brahman. O goddess hear the relationship and the subject has been properly explained.
english translation
viSayaH syAmahaM devi jIvabrahmaikyabhAvanAt ॥ sambandhaM zRNu devezi viSayaH samyagIritaH ॥ 36॥
hk transliteration by Sanscript