Shiva Purana
अष्टौ कलास्समाख्याता अकारे सद्यजाश्शिवे ॥ उकारे वामरूपिण्यस्त्रयोदश समीरिताः ॥ २७॥
O Śivā, in the syllable ‘A’ eight Kalās of the form of Sadya exist. “In ‘U’ thirteen Kalās of the form of Vāma exist.
english translation
aSTau kalAssamAkhyAtA akAre sadyajAzzive ॥ ukAre vAmarUpiNyastrayodaza samIritAH ॥ 27॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अष्टौ कलास्समाख्याता अकारे सद्यजाश्शिवे ॥ उकारे वामरूपिण्यस्त्रयोदश समीरिताः ॥ २७॥
O Śivā, in the syllable ‘A’ eight Kalās of the form of Sadya exist. “In ‘U’ thirteen Kalās of the form of Vāma exist.
english translation
aSTau kalAssamAkhyAtA akAre sadyajAzzive ॥ ukAre vAmarUpiNyastrayodaza samIritAH ॥ 27॥
hk transliteration by Sanscript