Shiva Purana
अर्द्धमात्रा महेशानि बिन्दुनादस्वरूपिणी ॥ वर्णनीया न वै चाद्धा ज्ञेया ज्ञानिभिरेव सा ॥ १८ ॥
O goddess, this half mātrā is in the form of Bindu and Nāda. This cannot be described directly. It is known only by the wise.
english translation
arddhamAtrA mahezAni bindunAdasvarUpiNI ॥ varNanIyA na vai cAddhA jJeyA jJAnibhireva sA ॥ 18 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अर्द्धमात्रा महेशानि बिन्दुनादस्वरूपिणी ॥ वर्णनीया न वै चाद्धा ज्ञेया ज्ञानिभिरेव सा ॥ १८ ॥
O goddess, this half mātrā is in the form of Bindu and Nāda. This cannot be described directly. It is known only by the wise.
english translation
arddhamAtrA mahezAni bindunAdasvarUpiNI ॥ varNanIyA na vai cAddhA jJeyA jJAnibhireva sA ॥ 18 ॥
hk transliteration by Sanscript