Shiva Purana
ब्रह्मादिस्थावरान्तानां सर्वेषां प्राणिनां खलु ॥ प्राणः प्रणव एवायं तस्मात्प्रणव ईरितः ॥ १४ ॥
Praṇava is the vital breath of all living beings from Brahmā to immobile beings. Being the Prāṇa thus, it is called Praṇava.
english translation
brahmAdisthAvarAntAnAM sarveSAM prANinAM khalu ॥ prANaH praNava evAyaM tasmAtpraNava IritaH ॥ 14 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ब्रह्मादिस्थावरान्तानां सर्वेषां प्राणिनां खलु ॥ प्राणः प्रणव एवायं तस्मात्प्रणव ईरितः ॥ १४ ॥
Praṇava is the vital breath of all living beings from Brahmā to immobile beings. Being the Prāṇa thus, it is called Praṇava.
english translation
brahmAdisthAvarAntAnAM sarveSAM prANinAM khalu ॥ prANaH praNava evAyaM tasmAtpraNava IritaH ॥ 14 ॥
hk transliteration by Sanscript