Shiva Purana
एतन्मण्डलमद्भुतं परशिवाधिष्ठान रूपं सदावेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ॥ वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतन्त्वत्संतोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम् ॥ ३४ ॥
This wonderful orb is the abode of Lord Shiva and is always worshiped by the great sages whose minds are full of Vedanta and meaningful thoughts. May the great sky and others covered by the divisions of the Vedas and others be satisfying to You and bestower of prosperity for the welfare of the worlds.
english translation
etanmaNDalamadbhutaM parazivAdhiSThAna rUpaM sadAvedAntArthavicArapUrNamatibhiH pUjyaM yatIndraiH param ॥ vedAdipravibhAgakalpitamahAkAzAdinApyAvRtantvatsaMtoSakaraM tathAstu jagatAM zreyaskaraM zrIpradam ॥ 34 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
एतन्मण्डलमद्भुतं परशिवाधिष्ठान रूपं सदावेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ॥ वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतन्त्वत्संतोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम् ॥ ३४ ॥
This wonderful orb is the abode of Lord Shiva and is always worshiped by the great sages whose minds are full of Vedanta and meaningful thoughts. May the great sky and others covered by the divisions of the Vedas and others be satisfying to You and bestower of prosperity for the welfare of the worlds.
english translation
etanmaNDalamadbhutaM parazivAdhiSThAna rUpaM sadAvedAntArthavicArapUrNamatibhiH pUjyaM yatIndraiH param ॥ vedAdipravibhAgakalpitamahAkAzAdinApyAvRtantvatsaMtoSakaraM tathAstu jagatAM zreyaskaraM zrIpradam ॥ 34 ॥
hk transliteration by Sanscript