Shiva Purana
यन्नैमिषारण्यमुनीश्वराणां प्रोक्तं पुरा व्यासमुनीश्वरेण ॥ तस्मादसावादिगुरुर्भवांस्तु द्वितीय आर्य्यो भुवने प्रसिद्धः ॥ २६ ॥
That which was formerly described by the great sage Vyasa in the forest of Naimiṣāraṇya Therefore you are the second noble teacher known in the world as the teacher of Asavadi.
english translation
yannaimiSAraNyamunIzvarANAM proktaM purA vyAsamunIzvareNa ॥ tasmAdasAvAdigururbhavAMstu dvitIya Aryyo bhuvane prasiddhaH ॥ 26 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
यन्नैमिषारण्यमुनीश्वराणां प्रोक्तं पुरा व्यासमुनीश्वरेण ॥ तस्मादसावादिगुरुर्भवांस्तु द्वितीय आर्य्यो भुवने प्रसिद्धः ॥ २६ ॥
That which was formerly described by the great sage Vyasa in the forest of Naimiṣāraṇya Therefore you are the second noble teacher known in the world as the teacher of Asavadi.
english translation
yannaimiSAraNyamunIzvarANAM proktaM purA vyAsamunIzvareNa ॥ tasmAdasAvAdigururbhavAMstu dvitIya Aryyo bhuvane prasiddhaH ॥ 26 ॥
hk transliteration by Sanscript