Shiva Purana
पात्राणि कदलीपत्राण्यास्तीर्याद्भिविशोध्य च ॥ शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम् ॥ १२ ॥
Spread the vessels with banana leaves and clean them. Pure food, rice, bread, soup and dishes.
english translation
pAtrANi kadalIpatrANyAstIryAdbhivizodhya ca ॥ zuddhAnnapAyasApUpasUpavyaJjanapUrvakam ॥ 12 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
पात्राणि कदलीपत्राण्यास्तीर्याद्भिविशोध्य च ॥ शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम् ॥ १२ ॥
Spread the vessels with banana leaves and clean them. Pure food, rice, bread, soup and dishes.
english translation
pAtrANi kadalIpatrANyAstIryAdbhivizodhya ca ॥ zuddhAnnapAyasApUpasUpavyaJjanapUrvakam ॥ 12 ॥
hk transliteration by Sanscript