Shiva Purana
आस्तीर्य्य दर्भान्पूर्वाग्रान्भूस्स्वाहा च भुवस्सुवः ॥ प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत् ॥ ४४ ॥
He shall spread Darbha grass on the ground with their tips to the east. After saying “Bhūḥ Svāhā, Bhuvaḥ Svāhā, Suvaḥ Svāhā, Om.” He shall offer milk pudding as oblation.
english translation
AstIryya darbhAnpUrvAgrAnbhUssvAhA ca bhuvassuvaH ॥ praNavAdi procya bhUmau pAyasAnnaM baliM haret ॥ 44 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
आस्तीर्य्य दर्भान्पूर्वाग्रान्भूस्स्वाहा च भुवस्सुवः ॥ प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत् ॥ ४४ ॥
He shall spread Darbha grass on the ground with their tips to the east. After saying “Bhūḥ Svāhā, Bhuvaḥ Svāhā, Suvaḥ Svāhā, Om.” He shall offer milk pudding as oblation.
english translation
AstIryya darbhAnpUrvAgrAnbhUssvAhA ca bhuvassuvaH ॥ praNavAdi procya bhUmau pAyasAnnaM baliM haret ॥ 44 ॥
hk transliteration by Sanscript