Shiva Purana
गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ॥ आस्तीर्य्य संयतप्राणः पिण्डानां च प्रदानकम् ॥ ३६ ॥
Cover the darbha grass with cow dung He spread out and restrained his breath and gave the bodies.
english translation
gomayenopalipyAtra darbhAnprAgagrakalpitAn ॥ AstIryya saMyataprANaH piNDAnAM ca pradAnakam ॥ 36 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ॥ आस्तीर्य्य संयतप्राणः पिण्डानां च प्रदानकम् ॥ ३६ ॥
Cover the darbha grass with cow dung He spread out and restrained his breath and gave the bodies.
english translation
gomayenopalipyAtra darbhAnprAgagrakalpitAn ॥ AstIryya saMyataprANaH piNDAnAM ca pradAnakam ॥ 36 ॥
hk transliteration by Sanscript