Shiva Purana
शमीपत्रश्च कुसुमैरुत्तराग्रं तदूर्ध्वतः॥ आस्तीर्य दर्भांस्तत्पीठं चैलाजिनकुशोत्तरम् ॥ ५२ ॥
The northern tip of the tree was covered with shami leaves and flowers The seat was covered with cloth, deerskin and kusha grass and spread with darbha grass.
english translation
zamIpatrazca kusumairuttarAgraM tadUrdhvataH॥ AstIrya darbhAMstatpIThaM cailAjinakuzottaram ॥ 52 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
शमीपत्रश्च कुसुमैरुत्तराग्रं तदूर्ध्वतः॥ आस्तीर्य दर्भांस्तत्पीठं चैलाजिनकुशोत्तरम् ॥ ५२ ॥
The northern tip of the tree was covered with shami leaves and flowers The seat was covered with cloth, deerskin and kusha grass and spread with darbha grass.
english translation
zamIpatrazca kusumairuttarAgraM tadUrdhvataH॥ AstIrya darbhAMstatpIThaM cailAjinakuzottaram ॥ 52 ॥
hk transliteration by Sanscript