Shiva Purana
अलाबुं वेणुपात्रं च दारवम्मृण्मयन्तथा ॥ भिक्षोश्चत्त्वारि पात्राणि पञ्चमन्नैव विद्यते ॥ ३३ ॥
He shall use only four types of begging bowls, that made of dried gourd, or of bamboo, or of wood or of clay. He shall not take any other type of bowl.
english translation
alAbuM veNupAtraM ca dAravammRNmayantathA ॥ bhikSozcattvAri pAtrANi paJcamannaiva vidyate ॥ 33 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अलाबुं वेणुपात्रं च दारवम्मृण्मयन्तथा ॥ भिक्षोश्चत्त्वारि पात्राणि पञ्चमन्नैव विद्यते ॥ ३३ ॥
He shall use only four types of begging bowls, that made of dried gourd, or of bamboo, or of wood or of clay. He shall not take any other type of bowl.
english translation
alAbuM veNupAtraM ca dAravammRNmayantathA ॥ bhikSozcattvAri pAtrANi paJcamannaiva vidyate ॥ 33 ॥
hk transliteration by Sanscript