Shiva Purana
ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम्॥ भैक्ष्यं यथोचितं कुर्य्याद्दूषितान्नं विवर्ज्जयेत् ॥ ३१ ॥
He shall divide the alms into five parts and do with them as proper. He shall avoid defiled food.
english translation
tatastatra ca zuddhAtmA paJcadhA parikalpitam॥ bhaikSyaM yathocitaM kuryyAddUSitAnnaM vivarjjayet ॥ 31 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम्॥ भैक्ष्यं यथोचितं कुर्य्याद्दूषितान्नं विवर्ज्जयेत् ॥ ३१ ॥
He shall divide the alms into five parts and do with them as proper. He shall avoid defiled food.
english translation
tatastatra ca zuddhAtmA paJcadhA parikalpitam॥ bhaikSyaM yathocitaM kuryyAddUSitAnnaM vivarjjayet ॥ 31 ॥
hk transliteration by Sanscript