Shiva Purana
पुनरेकाम्पादयोश्च मुखे चान्यां करे क्रमात् ॥ संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत् ॥ १२ ॥
Another lump of clay shall be used similarly for the feet, another lump for the face, another for the arms and so on. After smearing and washing he shall enter water again.
english translation
punarekAmpAdayozca mukhe cAnyAM kare kramAt ॥ saMlipyAkSAlya cAmbhobhiH punazca jalamAvizet ॥ 12 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पुनरेकाम्पादयोश्च मुखे चान्यां करे क्रमात् ॥ संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत् ॥ १२ ॥
Another lump of clay shall be used similarly for the feet, another lump for the face, another for the arms and so on. After smearing and washing he shall enter water again.
english translation
punarekAmpAdayozca mukhe cAnyAM kare kramAt ॥ saMlipyAkSAlya cAmbhobhiH punazca jalamAvizet ॥ 12 ॥
hk transliteration by Sanscript