Shiva Purana
शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च ॥ एवम्पुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत् ॥ १० ॥
Place the clay in a clean place and divide it into three parts. Thus again one should divide it into three parts and sprinkle it with the weapon and chant the mantra.
english translation
zuddhe deze tu saMsthApya mRdaM tredhA vibhajya ca ॥ evampunastridhA kRtvA prokSyAstreNAbhimantrayet ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च ॥ एवम्पुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत् ॥ १० ॥
Place the clay in a clean place and divide it into three parts. Thus again one should divide it into three parts and sprinkle it with the weapon and chant the mantra.
english translation
zuddhe deze tu saMsthApya mRdaM tredhA vibhajya ca ॥ evampunastridhA kRtvA prokSyAstreNAbhimantrayet ॥ 10 ॥
hk transliteration by Sanscript