Shiva Purana
जायते न हि सन्देहो नेतरेषामिति श्रुतिः ॥। शिवभक्तिविहीनानामिति तत्त्वार्थनिश्चयः ॥ ३ ॥
There is no doubt that it is born and not others, as the scripture says. This is the conclusion of the true meaning of those devoid of devotion to Lord Shiva.
english translation
jAyate na hi sandeho netareSAmiti zrutiH ॥। zivabhaktivihInAnAmiti tattvArthanizcayaH ॥ 3 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
जायते न हि सन्देहो नेतरेषामिति श्रुतिः ॥। शिवभक्तिविहीनानामिति तत्त्वार्थनिश्चयः ॥ ३ ॥
There is no doubt that it is born and not others, as the scripture says. This is the conclusion of the true meaning of those devoid of devotion to Lord Shiva.
english translation
jAyate na hi sandeho netareSAmiti zrutiH ॥। zivabhaktivihInAnAmiti tattvArthanizcayaH ॥ 3 ॥
hk transliteration by Sanscript