Shiva Purana
उपास्यं वस्तु किंरूपं किं वा फलमुपासितुः ॥ अनुष्ठान विधिः कोवा पूजास्थानं च किं प्रभो ॥ २७ ॥
Of what form is the object of devotion? What is the benefit derived from this? What is the procedure? What is the place of worship?
english translation
upAsyaM vastu kiMrUpaM kiM vA phalamupAsituH ॥ anuSThAna vidhiH kovA pUjAsthAnaM ca kiM prabho ॥ 27 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
उपास्यं वस्तु किंरूपं किं वा फलमुपासितुः ॥ अनुष्ठान विधिः कोवा पूजास्थानं च किं प्रभो ॥ २७ ॥
Of what form is the object of devotion? What is the benefit derived from this? What is the procedure? What is the place of worship?
english translation
upAsyaM vastu kiMrUpaM kiM vA phalamupAsituH ॥ anuSThAna vidhiH kovA pUjAsthAnaM ca kiM prabho ॥ 27 ॥
hk transliteration by Sanscript