Shiva Purana
व्यास उवाच ॥ साधु पृष्टमिदं विप्रा भवद्भिर्भाग्यवत्तमैः ॥ दुर्लभं हि शिवज्ञानं प्रणवार्थप्रकाशकम् ॥ १ ॥
Vyasa said. O brāhmaṇas you most fortunate ones have asked this well It is rare to know Lord Shiva which illuminates the meaning of the oṁkāra.
english translation
vyAsa uvAca ॥ sAdhu pRSTamidaM viprA bhavadbhirbhAgyavattamaiH ॥ durlabhaM hi zivajJAnaM praNavArthaprakAzakam ॥ 1 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
व्यास उवाच ॥ साधु पृष्टमिदं विप्रा भवद्भिर्भाग्यवत्तमैः ॥ दुर्लभं हि शिवज्ञानं प्रणवार्थप्रकाशकम् ॥ १ ॥
Vyasa said. O brāhmaṇas you most fortunate ones have asked this well It is rare to know Lord Shiva which illuminates the meaning of the oṁkāra.
english translation
vyAsa uvAca ॥ sAdhu pRSTamidaM viprA bhavadbhirbhAgyavattamaiH ॥ durlabhaM hi zivajJAnaM praNavArthaprakAzakam ॥ 1 ॥
hk transliteration by Sanscript