Shiva Purana
Progress:84.8%
तव स्नेहान्मयायं वै वामदेव मुनीश्वर॥ योगपट्टप्रकारस्ते प्रोक्तो गुह्यतरोऽपि हि ॥ ५६॥
O Vāmadeva, O great sage, out of affection for you the mode of the consecration of the disciple has been mentioned to you though it is a great secret.
english translation
tava snehAnmayAyaM vai vAmadeva munIzvara॥ yogapaTTaprakAraste prokto guhyataro'pi hi ॥ 56॥
hk transliteration by Sanscriptइत्युक्त्वा षण्मुखस्तस्मै क्षौरस्नानविधिक्रमम्॥ वक्तुमारभत प्रीत्या यतीनां कृपया शुभम्॥ ५७ ॥
After saying this Kārttikeya narrated the procedure of hair-cutting and ablution in detail intending to favour the ascetics (anxious to hear him).
english translation
ityuktvA SaNmukhastasmai kSaurasnAnavidhikramam॥ vaktumArabhata prItyA yatInAM kRpayA zubham॥ 57 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:84.8%
तव स्नेहान्मयायं वै वामदेव मुनीश्वर॥ योगपट्टप्रकारस्ते प्रोक्तो गुह्यतरोऽपि हि ॥ ५६॥
O Vāmadeva, O great sage, out of affection for you the mode of the consecration of the disciple has been mentioned to you though it is a great secret.
english translation
tava snehAnmayAyaM vai vAmadeva munIzvara॥ yogapaTTaprakAraste prokto guhyataro'pi hi ॥ 56॥
hk transliteration by Sanscriptइत्युक्त्वा षण्मुखस्तस्मै क्षौरस्नानविधिक्रमम्॥ वक्तुमारभत प्रीत्या यतीनां कृपया शुभम्॥ ५७ ॥
After saying this Kārttikeya narrated the procedure of hair-cutting and ablution in detail intending to favour the ascetics (anxious to hear him).
english translation
ityuktvA SaNmukhastasmai kSaurasnAnavidhikramam॥ vaktumArabhata prItyA yatInAM kRpayA zubham॥ 57 ॥
hk transliteration by Sanscript