Shiva Purana
अन्यथा सोऽहमित्यत्र विपरीतार्थभावना ॥ अहंशब्दस्तु पुरुषस्तदिति स्यान्नपुंसकम्॥ एवमन्योन्यवैरुध्यादन्वयो नभवेत्तयोः ॥ ५ ॥
Otherwise, in that I am, there is a feeling of the opposite meaning. The word ego, however, is the male and that is the neuter. Thus, because of their mutual contradiction, there is no consequence between the two.
english translation
anyathA so'hamityatra viparItArthabhAvanA ॥ ahaMzabdastu puruSastaditi syAnnapuMsakam॥ evamanyonyavairudhyAdanvayo nabhavettayoH ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अन्यथा सोऽहमित्यत्र विपरीतार्थभावना ॥ अहंशब्दस्तु पुरुषस्तदिति स्यान्नपुंसकम्॥ एवमन्योन्यवैरुध्यादन्वयो नभवेत्तयोः ॥ ५ ॥
Otherwise, in that I am, there is a feeling of the opposite meaning. The word ego, however, is the male and that is the neuter. Thus, because of their mutual contradiction, there is no consequence between the two.
english translation
anyathA so'hamityatra viparItArthabhAvanA ॥ ahaMzabdastu puruSastaditi syAnnapuMsakam॥ evamanyonyavairudhyAdanvayo nabhavettayoH ॥ 5 ॥
hk transliteration by Sanscript