Shiva Purana
योऽसौ सर्वात्मकश्शम्भुस्सोऽहं स शिवोऽस्म्यहम् ॥ इति वै सर्ववाक्यार्थो वामदेव शिवोदितः ॥ ३१ ॥
“I am he who is Śiva, the soul of all and identical with all. I am Haṃsa. I am Śiva.” This is the meaning of all statements, O Vāmadeva, as mentioned by Śiva.
english translation
yo'sau sarvAtmakazzambhusso'haM sa zivo'smyaham ॥ iti vai sarvavAkyArtho vAmadeva zivoditaH ॥ 31 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
योऽसौ सर्वात्मकश्शम्भुस्सोऽहं स शिवोऽस्म्यहम् ॥ इति वै सर्ववाक्यार्थो वामदेव शिवोदितः ॥ ३१ ॥
“I am he who is Śiva, the soul of all and identical with all. I am Haṃsa. I am Śiva.” This is the meaning of all statements, O Vāmadeva, as mentioned by Śiva.
english translation
yo'sau sarvAtmakazzambhusso'haM sa zivo'smyaham ॥ iti vai sarvavAkyArtho vAmadeva zivoditaH ॥ 31 ॥
hk transliteration by Sanscript