Shiva Purana
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ॥ हकारो व्योमरूपः स्याच्छक्त्यात्मा संप्रकीर्तितः ॥ २ ॥
‘A’ is the foremost among all letters. It is the greatest splendour ‘Śiva’. The letter ‘Ha’ is of the form of firmament. It is glorified as the Śakti-soul.
english translation
akAraH sarvavarNAgryaH prakAzaH paramaH zivaH ॥ hakAro vyomarUpaH syAcchaktyAtmA saMprakIrtitaH ॥ 2 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ॥ हकारो व्योमरूपः स्याच्छक्त्यात्मा संप्रकीर्तितः ॥ २ ॥
‘A’ is the foremost among all letters. It is the greatest splendour ‘Śiva’. The letter ‘Ha’ is of the form of firmament. It is glorified as the Śakti-soul.
english translation
akAraH sarvavarNAgryaH prakAzaH paramaH zivaH ॥ hakAro vyomarUpaH syAcchaktyAtmA saMprakIrtitaH ॥ 2 ॥
hk transliteration by Sanscript