Shiva Purana
सूत उवाच ॥ धन्या यूयं महादेवभक्ता लोकोपकारकाः ॥ शृणुध्वम्मुनयस्सर्वे संवादं च तयोः पुनः ॥ ४ ॥
You are all blessed. You are the devotees of lord Śiva You help all the worlds, O sages, you hear further their conversation.
english translation
sUta uvAca ॥ dhanyA yUyaM mahAdevabhaktA lokopakArakAH ॥ zRNudhvammunayassarve saMvAdaM ca tayoH punaH ॥ 4 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सूत उवाच ॥ धन्या यूयं महादेवभक्ता लोकोपकारकाः ॥ शृणुध्वम्मुनयस्सर्वे संवादं च तयोः पुनः ॥ ४ ॥
You are all blessed. You are the devotees of lord Śiva You help all the worlds, O sages, you hear further their conversation.
english translation
sUta uvAca ॥ dhanyA yUyaM mahAdevabhaktA lokopakArakAH ॥ zRNudhvammunayassarve saMvAdaM ca tayoH punaH ॥ 4 ॥
hk transliteration by Sanscript