Shiva Purana
इति श्रुत्वा मुनीनान्तद्वचनम्प्रेमगर्भितम् ॥ सूतः प्राह प्रसन्नस्ताञ्छिवासक्तमना बुधः ॥ ३ ॥
On hearing these words, pregnant with love, of the sages, the delighted Sūta, the scholar whose mind is attached to Śiva, spoke to them.
english translation
iti zrutvA munInAntadvacanampremagarbhitam ॥ sUtaH prAha prasannastAJchivAsaktamanA budhaH ॥ 3 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इति श्रुत्वा मुनीनान्तद्वचनम्प्रेमगर्भितम् ॥ सूतः प्राह प्रसन्नस्ताञ्छिवासक्तमना बुधः ॥ ३ ॥
On hearing these words, pregnant with love, of the sages, the delighted Sūta, the scholar whose mind is attached to Śiva, spoke to them.
english translation
iti zrutvA munInAntadvacanampremagarbhitam ॥ sUtaH prAha prasannastAJchivAsaktamanA budhaH ॥ 3 ॥
hk transliteration by Sanscript