Shiva Purana
Progress:78.8%
26
वस्त्राम्रदलदूर्वाग्रनारिकेलसुमैस्ततः॥ तं घटं वस्तुभिश्चान्यैस्संकुर्यात्समलंकृतम् ॥ २६ ॥
That pot shall be decorated and embellished with cloths, mango leaves, Dūrvā grass, coconut flowers and other articles.
english translation
vastrAmradaladUrvAgranArikelasumaistataH॥ taM ghaTaM vastubhizcAnyaissaMkuryAtsamalaMkRtam ॥ 26 ॥
27
विन्यसेत्पञ्चरत्नानि घटे तत्र मुनीश्वर ॥ हिरण्यञ्चापि तेषां वाभावे भक्त्या प्रविन्यसेत् ॥ २७ ॥
O great sage, he shall put five gems into the pot or if they are not available he shall put gold into it.
vinyasetpaJcaratnAni ghaTe tatra munIzvara ॥ hiraNyaJcApi teSAM vAbhAve bhaktyA pravinyaset ॥ 27 ॥
28
नीलाख्यरत्नं च तथा रत्ने माणिक्यहेमनी ॥ प्रवालगोमेदके च पञ्चरत्नमिदं स्मृतम् ॥ २८ ॥
The five gems are: amethyst, ruby, gold ingot, coral and onyx.
nIlAkhyaratnaM ca tathA ratne mANikyahemanI ॥ pravAlagomedake ca paJcaratnamidaM smRtam ॥ 28 ॥
29
नृम्लस्कमिति सम्प्रोच्य ग्लूमित्यन्ते ऽथ देशिकः ॥ सम्यग्विधानतः प्रीत्या सानुकूलः समर्चयेत् ॥ २९ ॥
After uttering the mystic syllables “Nṛmlaskam” and “Glūm” in the end he shall perform worship in a favourable manner in accordance with the rules.
nRmlaskamiti samprocya glUmityante 'tha dezikaH ॥ samyagvidhAnataH prItyA sAnukUlaH samarcayet ॥ 29 ॥
30
आधारशक्तिमारभ्य यजनोक्तविधानतः ॥ पञ्चावरणमार्गेण देवमावाह्य पूजयेत् ॥ ३० ॥
He shall invoke the lord along the path of five coverings in the manner prescribed for sacrifices, beginning with Ādhāra Śakti and then worship.
AdhArazaktimArabhya yajanoktavidhAnataH ॥ paJcAvaraNamArgeNa devamAvAhya pUjayet ॥ 30 ॥
Chapter 18
Verses 21-25
Verses 31-35
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english