Shiva Purana
पूज्यार्घ्योक्तविधानेन सुन्दरम्मण्डलं शुभम् ॥ कुर्य्यात्सम्पूजयेत्तञ्च सुगन्धकुसुमा दिभिः ॥ २३ ॥
The auspicious beautiful circle is worshiped in the manner prescribed by the arghya. One should perform these rituals and worship them with fragrant flowers and other offerings.
english translation
pUjyArghyoktavidhAnena sundarammaNDalaM zubham ॥ kuryyAtsampUjayettaJca sugandhakusumA dibhiH ॥ 23 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पूज्यार्घ्योक्तविधानेन सुन्दरम्मण्डलं शुभम् ॥ कुर्य्यात्सम्पूजयेत्तञ्च सुगन्धकुसुमा दिभिः ॥ २३ ॥
The auspicious beautiful circle is worshiped in the manner prescribed by the arghya. One should perform these rituals and worship them with fragrant flowers and other offerings.
english translation
pUjyArghyoktavidhAnena sundarammaNDalaM zubham ॥ kuryyAtsampUjayettaJca sugandhakusumA dibhiH ॥ 23 ॥
hk transliteration by Sanscript