Shiva Purana
साधारं शङ्खमपि च सम्पूज्य कुसुमादिभिः॥ निःक्षिपेद स्त्रवर्मभ्यां शोधितं तत्र सज्जलम् ॥ १९ ॥
After worshipping the conch with its pedestal with flowers he shall pour pure water into it sanctified by Astra and Varma mantras.
english translation
sAdhAraM zaGkhamapi ca sampUjya kusumAdibhiH॥ niHkSipeda stravarmabhyAM zodhitaM tatra sajjalam ॥ 19 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
साधारं शङ्खमपि च सम्पूज्य कुसुमादिभिः॥ निःक्षिपेद स्त्रवर्मभ्यां शोधितं तत्र सज्जलम् ॥ १९ ॥
After worshipping the conch with its pedestal with flowers he shall pour pure water into it sanctified by Astra and Varma mantras.
english translation
sAdhAraM zaGkhamapi ca sampUjya kusumAdibhiH॥ niHkSipeda stravarmabhyAM zodhitaM tatra sajjalam ॥ 19 ॥
hk transliteration by Sanscript