Shiva Purana
तथोपवेष्टितस्तिष्ठेन्मंडपे समलंकृते॥ गुर्वासनवरे शुद्धे चैलाजिनकुशोत्तरे॥ १७ ॥
Then he should stand wrapped in a decorated pavilion. On the best seat of the guru on a pure cloth deerskin and kusha grass.
english translation
tathopaveSTitastiSThenmaMDape samalaMkRte॥ gurvAsanavare zuddhe cailAjinakuzottare॥ 17 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तथोपवेष्टितस्तिष्ठेन्मंडपे समलंकृते॥ गुर्वासनवरे शुद्धे चैलाजिनकुशोत्तरे॥ १७ ॥
Then he should stand wrapped in a decorated pavilion. On the best seat of the guru on a pure cloth deerskin and kusha grass.
english translation
tathopaveSTitastiSThenmaMDape samalaMkRte॥ gurvAsanavare zuddhe cailAjinakuzottare॥ 17 ॥
hk transliteration by Sanscript