Shiva Purana
पंचम्यां पौर्णमास्यां वा कृतप्राभातिकक्रियः ॥ लब्धानुज्ञस्तु गुरुणा स्नात्वा नियतमानसः ॥ १३ ॥
On the fifth or full moon day the morning rituals are performed Having obtained the permission of his spiritual master he took his bath and with a steady mind.
english translation
paMcamyAM paurNamAsyAM vA kRtaprAbhAtikakriyaH ॥ labdhAnujJastu guruNA snAtvA niyatamAnasaH ॥ 13 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पंचम्यां पौर्णमास्यां वा कृतप्राभातिकक्रियः ॥ लब्धानुज्ञस्तु गुरुणा स्नात्वा नियतमानसः ॥ १३ ॥
On the fifth or full moon day the morning rituals are performed Having obtained the permission of his spiritual master he took his bath and with a steady mind.
english translation
paMcamyAM paurNamAsyAM vA kRtaprAbhAtikakriyaH ॥ labdhAnujJastu guruNA snAtvA niyatamAnasaH ॥ 13 ॥
hk transliteration by Sanscript